A 560-6 Mahābhāṣya

Manuscript culture infobox

Filmed in: A 560/6
Title: Mahābhāṣya
Dimensions: 27.5 x 9.9 cm x 122 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1307
Remarks:

Reel No. A 560/6

Inventory No. 31585

Title Paribhāṣāpradīpārciḥ

Remarks

Author Udayaṅkara

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 9.9 cm

Binding Hole

Folios 122

Lines per Folio 7

Foliation figures in the lower right margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1307

Manuscript Features

The manuscript extends from the beginning of the text up to the end of the second chapter.
On the first page is written Bhāṣyapradīpa in large, bold akṣaras.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

amandahṛdayānaṃdanidānaṃ śivayoś ciram
namaskuruta herambaṃ niṣpratyūhaphalāptaye 1

valtrakīpustakakarāṃ(!) puṇḍarīkāsanasthitām
śaradāṃ (!) nīrakundendudhavalāṃ bhāvayetarām 2

kṛtvā pāṇinisūtrāṇām itavṛtyarthasaṃgraham
paribhāṣāpradīpārcis taṃtropāyo (!) nirūpyate 3

tatra tāvat paribhāṣātvaṃ nāma liṃgavatve sati saṃdigdhārthaniyāmakatvam (fol. 1v1–4)

End

idam evaikajñāpakam aṃgīkṛtyenām (!) akṛtavyūhaparibhāṣā nājānaṃtaryaparibhāṣom (!) aṃtaraṃgān api vidhīn bahiraṃgo lug bādhata iti etāṃ ca paribhāṣām akartavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ ||
paribhāṣāpradīpārcirṣy (!) udayaṃkaradarśite
dvitīyo vyākṛtādhyāyaḥ saṅgataḥ saṅgataḥ satāṃ
na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
karavāṇi tato vāṇi (!) śakalā (!) †karjane† ṃjalim (fol. 121v5–122r1)

Colophon

iti bhāṣyapradīpe dvitīyo dhyāyaḥ samāptaḥ graṃ 2750 (fol. 122r1)

Microfilm Details

Reel No. A 560/6

Date of Filming 10-05-1973

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-09-2002