A 560-6 Mahābhāṣya
Manuscript culture infobox
Filmed in: A 560/6
Title: Mahābhāṣya
Dimensions: 27.5 x 9.9 cm x 122 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1307
Remarks:
Reel No. A 560/6
Inventory No. 31585
Title Paribhāṣāpradīpārciḥ
Remarks
Author Udayaṅkara
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 9.9 cm
Binding Hole
Folios 122
Lines per Folio 7
Foliation figures in the lower right margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1307
Manuscript Features
The manuscript extends from the beginning of the text up to the end of the second chapter.
On the first page is written Bhāṣyapradīpa in large, bold akṣaras.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
amandahṛdayānaṃdanidānaṃ śivayoś ciram
namaskuruta herambaṃ niṣpratyūhaphalāptaye 1
valtrakīpustakakarāṃ(!) puṇḍarīkāsanasthitām
śaradāṃ (!) nīrakundendudhavalāṃ bhāvayetarām 2
kṛtvā pāṇinisūtrāṇām itavṛtyarthasaṃgraham
paribhāṣāpradīpārcis taṃtropāyo (!) nirūpyate 3
tatra tāvat paribhāṣātvaṃ nāma liṃgavatve sati saṃdigdhārthaniyāmakatvam (fol. 1v1–4)
End
idam evaikajñāpakam aṃgīkṛtyenām (!) akṛtavyūhaparibhāṣā nājānaṃtaryaparibhāṣom (!) aṃtaraṃgān api vidhīn bahiraṃgo lug bādhata iti etāṃ ca paribhāṣām akartavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ ||
paribhāṣāpradīpārcirṣy (!) udayaṃkaradarśite
dvitīyo vyākṛtādhyāyaḥ saṅgataḥ saṅgataḥ satāṃ
na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
karavāṇi tato vāṇi (!) śakalā (!) †karjane† ṃjalim (fol. 121v5–122r1)
Colophon
iti bhāṣyapradīpe dvitīyo dhyāyaḥ samāptaḥ graṃ 2750 (fol. 122r1)
Microfilm Details
Reel No. A 560/6
Date of Filming 10-05-1973
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 19-09-2002